B 128-2 Dakṣiṇāmūrtisaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/2
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 25.5 x 8.5 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1568
Remarks:
Reel No. B 128-2 Inventory No. 15879
Title Dakṣiṇāmūrtisaṃhitā
Subject Śaivatantra
Language Sanskrit
Reference SSP, p. 59b, no. 2199
Manuscript Details
Script Newari
Material paper
State complete
Size 25.5 x 8.5 cm
Folios 88
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Date of Copying SAM (NS) 771
Place of Deposit NAK
Accession No. 1/1568
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
śrīmac chrīkoṣahṛdayaṃ paṃcasiṃhāsanātmakaṃ |
phalaṃ kalpalatānān tu cāruratnasphurat kalaṃ ||
catu(2)rāyatanānandi caturāmnāyakoṣagaṃ |
caturāyatanānandi paraṃ brahma sukhāptaye ||
śrīdevy uvāca ||
kṛpāṃ kuru mahādeva (3) kṛpayānandamandira |
kiṃ tad brahmamayaṃ dhāma śrotum icchāmi tattvataḥ (fol. 1r1–3)
End
datvā damanakaṃ tasmai namaskṛtya prasāryya ca |
jalakelin tataḥ kuryyāt sākaṃ samayibhiḥ sukhāt ||
annadānaṃ pra(5)kurvvīta rasai ṣaḍbhiḥ samanvitaṃ |
evaṃ yaḥ kurute vidvān damanāropaṇakramaṃ
tasya sāmvatsarīpūjā śrīvidyādhiṣṭhitā (6) bhavet || (fol. 87v4–6)
Colophon
iti śrīdakṣiṇāmūrttisaṃhitāyāṃ damanakāropaṇanaimittikābhidhānaṃ nāma catustriṃśatiḥ (!) paṭalaḥ samāptaḥ || ||
vidhuvāhamunauvarṣe śrāvaṇe śuklapakṣake |
ṣaṣṭhyān tithau hastaṛkṣe śivayoge ravau dine ||
gurupra(1)sādam āsādya kuladevīkṛpānvitaḥ
śivarāmo likhac chrīmad dakṣiṇāmūrtisaṃhitāṃ ||
samvat 771 śrāvaṇaśuklaṣaṣṭhī(2)tithi(!) hastanakṣatra (!) śivayoge ādityavāra (!)-thva kuhnu vijalakvacchedathuyā śivarāmana saṃpūrṇṇana coyā juroṃ || || (3)śubham astu sarvvadā || || (fol. 87v6–88r3)
Microfilm Details
Reel No. A 128/2
Date of Filming 12-10-1971
Exposures 91
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 43v–44r,
Catalogued by MS
Date 19-09-2007
Bibliography